Srimad Bhagavad Gita -Ramanujacharya 589

Srimad Bhagavad Gita -Ramanujacharya

Chapter-18 Mokṣa Sannyāsa Yogaḥ

Prev.png

svabhāvajane kaunteya nibaddhaḥ svena karmaṇā |
kartuṃ necchasi yan mohāt kariṣyasy-avaśo’pi tat || 60 ||

60. O Arjuna (Kaunteya), bound by your own Karma inborn in your own nature, having no selfcontrol,
you will be compelled to do that very thing which, through delusion, you now desire not
to do.

īśvaraḥ sarva bhūtānāṃ hṛddeśe’rjuna tiṣṭhati |
bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā || 61 ||

61. The Lord abides in the heart of every being, O Arjuna, spinning them round and round, by His
power, as if they were mounted on a machine.

Next.png

References and Context