Srimad Bhagavad Gita -Ramanujacharya 364

Srimad Bhagavad Gita -Ramanujacharya

Chapter-11 Viśvarūpa Darśana Yogaḥ

Prev.png

yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddha-vegāḥ |
tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddha-vegāḥ || 29 ||

29. As moths rush irresistibly into a blazing fire to their destruction, so do these men madly rush
into Your mouths to meet their destruction.

lelihyase grasamānaḥ samantāllokān samagrān vadanair jvaladbhiḥ |
tejobhir āpūrya jagat samagraṃ bhāsas tavogrāḥ pratapanti viṣṇoḥ || 30 ||

30. O Vishnu! Devouring all the worlds on every side with your flaming mouths, You lick them
up. Your brilliant rays scorch the whole universe, filling it with their radiance.

Next.png

References and Context