Srimad Bhagavad Gita -Ramanujacharya 363

Srimad Bhagavad Gita -Ramanujacharya

Chapter-11 Viśvarūpa Darśana Yogaḥ

Prev.png

amī ca tvaṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipāla saṅghaiḥ |
bhīṣmo droṇaḥ sūta-putras tathāsau sahāsmadīyairapi yodha-mukhyaiḥ || 26 ||

26. All these sons of Dhṛtarāṣtṛa together with the hordes of Kings, Bhishma, Drona and Karṇa
along with the leading warriors of our side,

vaktrāṇi te tvaramāṇā viśanti daṃṣṭrā-karālāni bhayānakāni |
kecid vilagnā daśanāntareṣu saṅdṛśyante cūrṇitair-uttamāṅgaiḥ || 27 ||

27. hasten to enter into Your fearful mouths with terrible fangs, some caught between the teeth,
are seen with their heads crushed to powder

yathā nadīnāṃ bahavo’mbuvegāḥ samudram evābhimukhā dravanti |
tathā tavāmī naraloka vīrā viśanti vaktrāṇyabhito jvalanti || 28 ||

28. As the many rivers in torrents flow towards the ocean, so do these heroes of the world of
men enter Your blazing mouths.

Next.png

References and Context