Srimad Bhagavad Gita -Ramanujacharya 205

Srimad Bhagavad Gita -Ramanujacharya

Chapter-6 Dhyāna Yogaḥ

Prev.png

yathā dīpo nivātasthe neṅgate sopamā smṛtā |
yogino yata-cittasya yuñjato yogam-ātmanaḥ || 19 ||

19. The controlled mind of a Yogi who practices Yoga is compared to a lamp which does not
flicker when placed in a windless spot.

yatroparamate cittaṃ niruddhaṃ yoga-sevayā |
yatra caivātmanā’tmānaṃ paśyann-ātmani tuṣyati || 20 ||

20. When the mind, restrained by the practice of Yoga, attains that Infinite Bliss, and when seeing
the ātman by the mind, one is satisfied by the ātman alone;

sukham-ātyantikaṃ yat-tad-buddhi-grāhyam-atīndriyam |
vetti yatra na caivāyaṃ sthitaś-calati tattvataḥ || 21 ||

21. when one knows that intense joy which can be experienced by the intellect but is beyond the
grasp of the senses, wherein established one departs not from that condition;

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasmin sthito na duḥkhena guruṇā’pi vicālyate || 22 ||

22. having gained which, one considers that there is no greater gain than it; wherein established,
one is not moved even by the heaviest sorrow—

Next.png

References and Context