Srimad Bhagavad Gita -Ramanujacharya 8

Srimad Bhagavad Gita -Ramanujacharya

Chapter-1 : Arjuna Vishad Yoga

Prev.png

pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañjayaḥ |
pauṇḍraṁ dadhmau mahā-śaṅkhaṁ bhīma-karmā vṛkodaraḥ || 15 ||

15. Sri Krishna blew his conch, Pañcajanya, Arjuna his, named Devadatta and Bhima of terrible
deeds the great conch Paundra.


ananta-vijayaṁ rājā kuntī-putro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣa maṇi-puṣpakau || 16 ||

16. King Yudhishtira the son of Kunti blew his conch Ananta-vijaya and Nakula and Sahadeva
blew their conches Sughosha and Mani-pushpaka.

kāśyaśca parameṣ-vasaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiś-cāparājitaḥ || 17 ||

17. And the King of Kashi the supreme archer, Shikhandi the mighty warrior, Dhrshtadyumna and
Virata; and Satyaki the invincible;

Next.png

References and Context