Srimad Bhagavad Gita -Ramanujacharya 603

Srimad Bhagavad Gita -Ramanujacharya

Chapter-18 Mokṣa Sannyāsa Yogaḥ

Prev.png

tacca saṃsmṛtya saṃsmṛtya rūpam aty-adbhutaṃ hareḥ |
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

77. And constantly recalling that most spectacular form of Hari, great is my amazement, O King,
and I rejoice again and again.

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtir dhruvā nītir matir mama || 78 ||

78. Wherever Sri Krishna, the Lord of Yoga, and Arjuna the archer are, there abide forever
prosperity, victory, wealth and righteous statesmanship — this is my firm conviction.

hariḥ oṃ tatsat

iti śrīmad bhagavad gītāsūpaniṣatsu brahma-vidyāyāṃ yogaśāstre śrīkṛṣṇārjuna saṃvāde mokṣa-sanyāsa-yogo nāma aṣṭāḍaśo’dhyāyaḥ

Thus in the Upanishads of the Glorious Bhagavad Gita The science of the Eternal, the Scripture of Yoga The dialogue between Sri Krishna and Arjuna Ends the eighteenth discourse entitled “Liberation Through Renunciation”

Next.png

References and Context