Srimad Bhagavad Gita -Ramanujacharya 523

Srimad Bhagavad Gita -Ramanujacharya

Chapter-17 Śraddhā-traya-vibhāga Yogaḥ

Prev.png

satkāra māna pūjārthaṃ tapo dambhena caiva yat |
kriyate tad iha proktaṃ rājasaṃ calam adhruvam || 18 ||

18. Discipline, practiced with ostentation for the sake of gaining respect, praise and reverence, is
considered to be Rajasic. It is unstable and transient.

mūḍha-grāheṇa ātmano yat pīḍayā kriyate tapaḥ |
parasyotsādanārthaṃ vā tat tāmasam udāhṛtam || 19 ||

19. That self-discipline which is practiced with foolish obstinacy by means of self-torture or in
order to injure another is declared to be Tamasic.

Next.png

References and Context