Srimad Bhagavad Gita -Ramanujacharya 518

Srimad Bhagavad Gita -Ramanujacharya

Chapter-17 Śraddhā-traya-vibhāga Yogaḥ

Prev.png

abhisandhāya tu phalaṃ dambhārtham api caiva yat |
ijyate bharata-śreṣṭha taṃ yajñāṃ viddhi rājasam || 12 ||

12. That yajña which is offered, O Arjuna, with an expectation of reward and for the sake of
ostentation, know that to be Rajasic.

vidhi hīnam asṛṣṭānnaṃ mantra-hīnam adakṣiṇam |
śraddhā virahitaṃ yajñāṃ tāmasaṃ paricakṣate || 13 ||

13. That yajña which is not based upon Scriptural authority, with unsanctioned offerings, devoid
of the recitation of mantras, lacking in gifts of appreciation and faith—that is considered to be
Tamasic.

Next.png

References and Context