Srimad Bhagavad Gita -Ramanujacharya 495

Srimad Bhagavad Gita -Ramanujacharya

Chapter-16 Daivāsura Sampad Vibhāga Yogaḥ

Prev.png

etāṃ dṛṣṭim avaṣṭabhya naṣṭātmāno’lpa buddhayaḥ |
prabhavanty-ugra karmāṇaḥ kṣayāya jagato’hitāḥ || 9 ||

9. Holding this view, these embittered ruined people of deficient intellects commit many atrocities
that lead to the destruction of the world.

kāmam āśritya duṣpūraṃ dambha māna madānvitāḥ |
mohād gṛhītvāsadgrahān pravartante ‘śuci-vratāḥ || 10 ||

l0. Filled with insatiable desires, grabbing through delusion unjustly acquired resources, and
committed to vicious resolutions, they act, full of ostentation, pride and arrogance.

Next.png

References and Context