Srimad Bhagavad Gita -Ramanujacharya 432

Srimad Bhagavad Gita -Ramanujacharya

Chapter-13 Prakṛti-Puruṣa-vivek Yogaḥ

Prev.png

yāvat sañjāyate kiñcit sattvaṃ sthāvara jaṅgamam |
kṣetra kṣetrajña saṃyogāt tad viddhi bharatarṣabha || 27 ||

27. Whatever comes into being, whether it is moving or stationary6, O Arjuna (Bharatarshabha),
know that it is through the combination of the Kṣetra (body) and Kṣetrajña (knower of the Field).

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram |
vinaśyatsv-avinaśyantaṃ yaḥ paśyati sa paśyati || 28 ||

28. Whoever sees the supreme ruler abiding alike in all bodies and never perishing when they
perish, he indeed has insight.

Next.png

References and Context