Srimad Bhagavad Gita -Ramanujacharya 387

Srimad Bhagavad Gita -Ramanujacharya

Chapter-12 Bhakti Darśana Yogaḥ

Prev.png

ye tvakṣaram-anirdeśyam-avyaktaṃ paryupāsate |
sarvatragam-acintyaṃ ca kūṭastham acalaṃ dhruvam || 3 ||

3. But those who meditate upon the Imperishable (Ātman) the indefinable, the unmanifest,
omnipresent, inconceivable, ubiquitous, stable and constant;

saṃniyam endriya-grāmaṃ sarvatra sama-buddhayaḥ |
te prāpnuvanti mām-eva sarva-bhūta-hite-ratāḥ || 4 ||

4. Having subdued all their senses, unprejudiced, intent on the welfare of all beings — they too
come to Me alone.

Next.png

References and Context