Srimad Bhagavad Gita -Ramanujacharya 380

Srimad Bhagavad Gita -Ramanujacharya

Chapter-11 Viśvarūpa Darśana Yogaḥ

Prev.png

arjuna uvāca

dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana |
idānīm asmi saṃvṛttaḥ sa cetāḥ prakṛtiṃ gataḥ || 51 ||

Arjuna said:

51. Having beheld the human and benign form of Yours, O Krishna, I have now become
composed in mind and I am restored to my normal state.

śrī bhagavān uvāca

sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama |
devā apy asya rūpasya nityam darśana-kāṅkṣaṇaḥ || 52 ||

The Blessed Lord said:

52. It is extremely difficult to behold this manifestation of Mine which you have seen. Even the
gods ever long to behold this manifestation.

Next.png

References and Context