Srimad Bhagavad Gita -Ramanujacharya 378

Srimad Bhagavad Gita -Ramanujacharya

Chapter-11 Viśvarūpa Darśana Yogaḥ

Prev.png

mā te vyathā mā ca vimūḍha bhāvo dṛṣṭvā rūpaṃ ghoram īdṛṅ-mamedam |
vyapetabhīḥ prīta-manāḥ punas tvaṃ tad eva me rūpam idaṃ prapaśya || 49 ||

49. You need not fear any more, nor be perplexed by looking on this awesome manifestation of
Mine. Free from fear and with a gladdened heart, behold again that other form of Mine.

sañjaya uvāca

ityarjunaṃ vāsudevas tathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ |
āśvāsayāmāsa ca bhītam-eva bhūtvā punaḥ saumya vapur mahātmā || 50 ||

Sanjaya said:

50. Having spoken thus to Arjuna, Sri Krishna revealed to him once more His own form. The
Great-minded One, assuming again a benign form, reassured him who was terrified.

Next.png

References and Context