Srimad Bhagavad Gita -Ramanujacharya 374

Srimad Bhagavad Gita -Ramanujacharya

Chapter-11 Viśvarūpa Darśana Yogaḥ

Prev.png

sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti |
ajānatā mahimānaṃ tavedaṃ mayā pramādāt praṇayena vāpi || 41 ||

41. Unaware of Your majesty, and either from negligence or affection, considering You to be a
friend, whatever I have presumptuously said, addressing You as; O Krishna, O Yādava, O friend,

yaccāvahāsārtham asatkṛto ‘si vihāra śayyāsana bhojaneṣu |
eko’thavāpy acyuta tat-samakṣaṃ tat kṣāmaye tvām aham aprameyam || 42 ||

42. …. and for whatever disrespect I have shown to You in jest, while playing, resting, while
sitting or eating together, while alone or in the presence of others, O Achyuta— I implore Your
forgiveness, for You are incomprehensible.

Next.png

References and Context