Srimad Bhagavad Gita -Ramanujacharya 333

Srimad Bhagavad Gita -Ramanujacharya

Chapter-10 Vibhūti Yogaḥ

Prev.png

aśvatthaḥ sarva vṛkṣāṇāṃ devārṣīṇāṃ ca nāradaḥ |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ || 26 ||

26. Of trees I am the Ashvattha; among celestial seers (deva-Rishis) I am Narada. Of the
Gandharvas I am Citraratha and among the perfected beings, I am Kapila.

Commentary

Among those who have attained perfection in yoga I am the most venerable Kapila.
Next.png

References and Context