Srimad Bhagavad Gita -Ramanujacharya 331

Srimad Bhagavad Gita -Ramanujacharya

Chapter-10 Vibhūti Yogaḥ

Prev.png

vedānāṃ sāma-vedo’smi devānām asmi vāsavaḥ |
indriyāṇāṃ manaścāsmi bhūtānām asmi cetanā || 22 ||

22. Of the Vedas I am the Samaveda; I am Indra among the gods. Among sense-organs I am the
Mind, and of sentient beings I am consciousness.

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣa-rakṣasām |
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇām aham || 23 ||

23. Of the Rudras I am Sankara; among the Yakshas and Rakshasa, I am the Lord of wealth
(Kubera). Of the Vasus I am Agni; of the peaked mountains, I am Meru.

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim |
senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ || 24 ||

24. Among domestic priests, O Arjuna, know Me to be their chief — Brhaspati. Among army
generals, I am Skanda; among reservoirs of water, I am the ocean.

Next.png

References and Context