Gita Govinda -Jayadeva 104

Gita Govinda -Shri Jayadeva Gosvami

Act One : sämoda dämodaraù

The Delighted Captive of Love

Song 4

Scene Four

Prev.png

केलि-कला-कुतुकेन च काचिदमुं यमुनावनकुले।
मञजुल-वञजुल-कुञजगतं विचकर्ष करेण दुकूले
[हरिरिह-मुग्ध-वधुनिकरे... ॥44॥]

करतल-ताल-तरल-वलयावलि-कलित-कलस्वन-वंशे।
रासरसे सहनृत्यपरा हरिणा युवति: प्रशंससे
[हरिरिह-मुग्ध-वधुनिकरे... ॥45॥]

श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामां।
पश्यति सस्मित-चारुतरामपरामनुगच्छति बामां ॥7॥
[हरिरिह-मुग्ध-वधुनिकरे... ॥46॥]

श्रीजयदेव-भणितमिदमभुत-केशव-केलि-रहस्यं ।
वृन्दावन-विपिने ललितं वितनोतु शुभानि यशस्यम्
[हरिरिह-मुग्ध-वधुनिकरे... ॥47॥]


Next.png

References and Context