Srimad Bhagavad Gita -Ramanujacharya 123

Srimad Bhagavad Gita -Ramanujacharya

Chapter-3 Karma Yogaḥ

Prev.png

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā |
jahi śatruṃ mahā-bāho kāma-rūpaṃ durāsadam || 43 ||

43. Thus, knowing that which is greater than the intellect and fixing the mind with the help of the
intellect in Karma Yoga, O Arjuna, slay this enemy in the form of desire, which is difficult to
overcome.

hariḥ oṃ tatsat

iti śrīmad bhagavadgītāsupaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna saṃvāde karmayoga nama tṛtīyodhyāyaḥ

Thus in the Upanishad of the Glorious Bhagavad Gita The science of the Eternal, the Scripture of Yoga The dialogue between Sri Krishna and Arjuna Ends the third discourse entitled 'The Yoga of Action'


Next.png

References and Context