Srimad Bhagavad Gita -Ramanujacharya 405

Srimad Bhagavad Gita -Ramanujacharya

Chapter-13 Prakṛti-Puruṣa-vivek Yogaḥ

Prev.png

śrī arjuna uvāca

prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñam eva ca |
etad veditum icchāmi jñānaṃ jñeyaṃ ca keśava || 1 ||

Arjuna Asked

O Kesava, I desire to learn about the spirit and about matter, about the Field and its Knower, about
knowledge and the knower.

Śrī Bhagavān uvāca

idaṃ śarīraṃ kaunteya kṣetram ityabhidhīyate |
etad yo vetti taṃ prāhuḥ kṣetrajñā iti tad vidaḥ || 2 ||

The Lord said:

2. This body, O Arjuna, is called the Field (Kṣetra). One who knows it is called the ‘Knower of
the Field’ (Kṣetrajña), by the enlightened ones.

Next.png

References and Context