Srimad Bhagavad Gita -Ramanujacharya 272

Srimad Bhagavad Gita -Ramanujacharya

Chapter-8 Tāraka Brahma Yogaḥ

Prev.png

Sri Krishna now teaches that the objective of the enlightened one (Jñanin), is totally different from this: —

puruṣaḥ sa paraḥ pārtha bhaktyā labhyas-tv-ananyayā |
yasyāntaḥ sthāni bhūtāni yena sarvam idaṃ tatam || 22 ||

22. But the Supreme Being in whom all beings abide and by whom all this [universe] is pervaded
is to be attained by unswerving devotion, O Arjuna.

yatra kāle tvanāvṛttim āvṛttiṃ caiva yoginaḥ |
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha || 23 ||

23. Now, I declare to you the time departing at which, the Yogis do not return and also the time,
departing in which, they return, O Bull of the Bharatas.

Next.png

References and Context