Srimad Bhagavad Gita -Ramanujacharya 159

Srimad Bhagavad Gita -Ramanujacharya

Chapter-4 Jñāna Vibhāga Yogaḥ

Prev.png

api ced-asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛtamaḥ |
sarvaṃ jñāna plavenaiva vṛjinaṃ santariṣyasi || 36 ||

36. Even if you are the most culpable of all criminals, you will cross over all wrong-doing by the raft
of knowledge alone.

Commentary

’with the raft of the knowledge’ concerning the true nature of the ātman.

Next.png

References and Context