Srimad Bhagavad Gita -Ramanujacharya 14

Srimad Bhagavad Gita -Ramanujacharya

Chapter-1 : Arjuna Vishad Yoga

Prev.png


na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca |
kiṁ no rājyena govinda kiṁ bhogair jīvitena vā || 32 ||

32. I desire not victory, nor empire, nor pleasures. Of what use to us is an empire, O Krishna, or
enjoyment or even life itself?

yeṣām arthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca |
ta ime’ vasthitā yuddhe prāṇāṁs tyaktvā dhanāni ca || 33 ||

33. Those for whose sake we desire the empire, enjoyment and pleasures, stand here ready for war,
preparing to renounce life and wealth —

ācāryāḥ pitaraḥ putrāṁs tathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinas tathā || 34 ||

34. Teachers, fathers, sons and also grandfathers, uncles, fathers-in-law and grandsons, brothers-inlaw and other kinsmen —


Next.png

References and Context