Srimad Bhagavad Gita -Ramanujacharya 12

Srimad Bhagavad Gita -Ramanujacharya

Chapter-1 : Arjuna Vishad Yoga

Prev.png


tatrāpaśyat sthitān pārthaḥ pitṛn atha pita-mahān |
ācāryān mātulān bhrātṛn putrān pautrān sakhīṁs tathā || 26 ||

26. Then Arjuna saw standing there, fathers and grand-fathers, teachers, uncles, brothers, sons,
grandsons and comrades;

śvaśurān suhṛdaścaiva senayor-ubhayor api |
tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān || 27 ||
kṛpayā parayā’viṣṭho viṣīdann idam abravīt |

27. fathers-in-law and dear friends in both armies. When Arjuna saw all these kinsmen in array,

28. he was filled with deep compassion and said these words in despair...

arjuna uvāca
dṛṣṭvemaṁ svajanaṁ kṛṣṇa yuyutsaṁ samupasthitam || 28 ||


Next.png

References and Context