Srimad Bhagavad Gita -Ramanujacharya 11

Srimad Bhagavad Gita -Ramanujacharya

Chapter-1 : Arjuna Vishad Yoga

Prev.png

yotsyamānān avekṣehaṁ ya ete’tra samāgatāḥ |
dhārtarāṣṭrasya durbuddher yuddhe priya cikīrṣavaḥ || 23 ||

23. I wish to see those gathered here ready to fight in this battle in order to please the evil-minded
[Duryodhana] son of Dhrtarashtra.

sañjaya uvāca
evam ukto hṛṣīkeśo guḍākeśena bhārata |
senayor-ubhayor madhye sthāpayitvā rathottamam || 24 ||

Sanjaya said:
24. O Dhrtarashtra, thus addressed by Arjuna, Sri Krishna stationed that best of chariots between
the two armies,

bhiṣma droṇa pramukhataḥ sarveṣāṁ ca mahīkṣitām |
uvāca pārtha paśyaitān samavetān kurūn iti || 25 ||

25. While Bhishma and Drona and all the other kings looked on, and said, 'O Arjuna, behold these
assembled Kauravas.'


Next.png

References and Context