Braj

References

  1. punya bata Braj-bhuvo yad ayam nr-linga, gudhah purana-puruso vana-chitra-malyah
    gah palayan saha-balah kvanayams ca venum ,vikridaydncati giritra-ramarchitarighrih
  2. gunatitam param brahma vyapakam Braj uchyate
    sadanandam param jyoti muktanam padavyayam
  3. sarvopari Gokul — Brajloka-dhama
    Shri-goloka, svetadvipa, Vrindavan nama
  4. yat tu goloka-nama syat tac ca gokula-vaibhavam;
    tad atmya-vaibhavatvan ca tasya tan-mahimonnateh.
  5. sahasra-patra-kamalam gokulakhyam mahat-padam
    tat karnikara-tad-dhama tad-anantamsa-sambhavam
  6. yatha kridati tadbhumau goloke pi tathaiva sah
    adha urdhvataya bhedo 'nayoh kalpyeta kevalam
  7. shri-vrindavanasya prakasa-viseso golokatvam tatra
    prapancika-loka-prakasa-lilavakasatvenavabhasa
    manah prakaso goloka iti samarthaniyam
  8. parakhiya-bhave ati rasera ullasa , Braj bina ihara anyatra nahi vasa
  9. astavimsa chatur-yuge dvaparera sese, vrajera sahita haya krsnera prakashe
  10. Shriyah kantah kantah parama-purusah kalpa-taravo, druma bhumis chintamani-gana-mayi toyam amritam
    katha ganam natyam gamanam api vansi priya-sakhi, chid-anandam jyotih param api tad asvadyam api cha
    sa yatra kshirabdhih shravati surabhibhyas cha su-mahan, nimesardhakhyo va Brajti na hi yatrapi samayah
    bhaje svetadvipam tam aham iha golokam iti yam, vidantas te santah kshiti-virala-charah katipaye
  11. ta vam vastunyushmasi gamadhyai yatra gavo bhurishringa ayasah
    atraha tadurugayasya vrsnah paramam padamavabhati bhuri
  12. vrindavanam sakhi bhuvo vitanoti kirtim,yad devaki-suta-padambuja-labdha-lakshmi
    govinda-venum anu matta-mayura-nrtyarn, preksyadri-sanv-avaratanya-samasta-sattvam
  13. During Brahma-vimohana-lila(the bewilderment of Lord Brahma) Shri Krishna assumed the form of all the calves and cowherd boys for one full year, thereby bewildering the four-headed Lord Brahma.
  14. brajbhumi mohini main jani, mohini kunj, mohan Shri-brindavan mohan jamuna pani
    mohini nari sakal gokul ki bolti mohini bani, Shri-bhatt ke prabhu mohan nagar mohini radha rani