Srimad Bhagavad Gita -Ramanujacharya 235

Srimad Bhagavad Gita -Ramanujacharya

Chapter-7 Adhyātma Yogaḥ

Prev.png



raso’ham-apsu kaunteya prabhāsmi śaśi-sūryayo |
praṇavaḥ sarva vedeṣu śabdaḥ khe pauruṣaṃ nṛṣu || 8 ||

8. I am the sapidity in the water, O Arjuna! I am the radiance in the sun and the moon; the sacred
syllable Om in all the Vedas; sound in the ether, and valour in men am I.

puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau |
jīvanaṃ sarva bhūteṣu tapaścāsmi tapasviṣu || 9 ||

9. I am the pure fragrance in the earth; I am the brilliance in the fire; I am the life-principle in all
beings, and Inner Heat engendered by spiritual practitioners.

bījaṃ māṃ sarva bhūtānāṃ viddhi pārtha sanātanaṃ |
buddhir-buddhimatām asmi tejas-tejasvinām aham || 10 ||

10. Know Me, O Arjuna (son of Partha), to be the primeval seed of all beings. I am the
intelligence of the discerning, and the brilliance of the brilliant.

Next.png

References and Context