Srimad Bhagavad Gita -Ramanujacharya 163

Srimad Bhagavad Gita -Ramanujacharya

Chapter-4 Jñāna Vibhāga Yogaḥ

Prev.png

yoga-saṃnyasta karmāṇaṃ jñāna saṃcchinna saṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya || 41 ||

41. O Dhananjaya (Arjuna), actions do not bind one who has renounce them through Karma Yoga
and whose doubts are dispelled by knowledge, and who therefore possesses a steady mind.

tasmād-ajñāna saṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ |
cchittvainaṃ saṃśayaṃ yogam-ātiṣṭhottiṣṭha bhārata || 42 ||

42. Therefore, with the sword of knowledge, cut asunder this doubt present in your heart, arising
from ignorance concerning the Self. Arise and practice this [Karma] Yoga, O Bharata (Arjuna).


hariḥ oṃ tatsat

iti śrīmad bhagavadgītāsupaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna saṃvāde jñāna-vibhāga yoga nāma caturtho’dhyāyaḥ

Thus in the Upanishad of the Glorious Bhagavad Gita The science of the Eternal, the Scripture of Yoga The dialogue between Sri Krishna and Arjuna Ends the fourth discourse entitled Communion through Wisdom

Next.png

References and Context